rigveda/10/97/6
ऋषिः - भिषगाथर्वणः
देवता - औषधीस्तुतिः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव । विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥
यत्र । ओषधीः । सम्ऽअग्मत । राजानः । समितौऽइव । विप्रः । सः । उच्यते । भिषक् । रक्षःऽहा । अमीवऽचातनः ॥