rigveda/10/93/4

ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑ण॒: परि॑ज्मा । कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुत॑: पू॒षणो॒ भग॑: ॥

ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥

ऋषिः - तान्वः पार्थ्यः

देवता - विश्वेदेवा:

छन्दः - पादनिचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑ण॒: परि॑ज्मा । कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुत॑: पू॒षणो॒ भग॑: ॥

स्वर सहित पद पाठ

ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥


स्वर रहित मन्त्र

ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुण: परिज्मा । कद्रुद्रो नृणां स्तुतो मरुत: पूषणो भग: ॥


स्वर रहित पद पाठ

ते । घ । राजानः । अमृतस्य । मन्द्राः । अर्यमा । मित्रः । वरुणः । परिऽज्मा । कत् । रुद्रः । नृणाम् । स्तुतः । मरुतः । पूषणः । भगः ॥