rigveda/10/87/25

प्रत्य॑ग्ने॒ हर॑सा॒ हर॑: शृणी॒हि वि॒श्वत॒: प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ । या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥

ऋषिः - पायुः

देवता - अग्नी रक्षोहा

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

प्रत्य॑ग्ने॒ हर॑सा॒ हर॑: शृणी॒हि वि॒श्वत॒: प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥

स्वर सहित पद पाठ

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ । या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥


स्वर रहित मन्त्र

प्रत्यग्ने हरसा हर: शृणीहि विश्वत: प्रति । यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥


स्वर रहित पद पाठ

प्रति । अग्ने । हरसा । हरः । शृणीहि । विश्वतः । प्रति । यातुऽधानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम् ॥