rigveda/10/172/3

पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒: प्रति॑ दध्मो॒ यजा॑मसि ॥

पि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥

ऋषिः - संवर्तः

देवता - उषाः

छन्दः - पिपीलिकामध्यागायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒: प्रति॑ दध्मो॒ यजा॑मसि ॥

स्वर सहित पद पाठ

पि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥


स्वर रहित मन्त्र

पितुभृतो न तन्तुमित्सुदानव: प्रति दध्मो यजामसि ॥


स्वर रहित पद पाठ

पितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ॥