rigveda/10/172/1

आ या॑हि॒ वन॑सा स॒ह गाव॑: सचन्त वर्त॒निं यदूध॑भिः ॥

आ । या॒हि॒ । वन॑सा । स॒ह । गावः॑ । स॒च॒न्त॒ । वर्त॒निम् । यत् । ऊध॑ऽभिः ॥

ऋषिः - संवर्तः

देवता - उषाः

छन्दः - पिपीलिकामध्यागायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

आ या॑हि॒ वन॑सा स॒ह गाव॑: सचन्त वर्त॒निं यदूध॑भिः ॥

स्वर सहित पद पाठ

आ । या॒हि॒ । वन॑सा । स॒ह । गावः॑ । स॒च॒न्त॒ । वर्त॒निम् । यत् । ऊध॑ऽभिः ॥


स्वर रहित मन्त्र

आ याहि वनसा सह गाव: सचन्त वर्तनिं यदूधभिः ॥


स्वर रहित पद पाठ

आ । याहि । वनसा । सह । गावः । सचन्त । वर्तनिम् । यत् । ऊधऽभिः ॥