rigveda/10/157/1

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥

इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥

ऋषिः - भुवन आप्त्यः साधनो वा भौवनः

देवता - विश्वेदेवा:

छन्दः - द्विपदात्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥

स्वर सहित पद पाठ

इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥


स्वर रहित मन्त्र

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥


स्वर रहित पद पाठ

इमा । नु । कम् । भुवना । सीसधाम । इन्द्रः । च । विश्वे । च । देवाः ॥