rigveda/10/119/1

इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥

इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

ऋषिः - लबः ऐन्द्रः

देवता - आत्मस्तुतिः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥

स्वर सहित पद पाठ

इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥


स्वर रहित मन्त्र

इति वा इति मे मनो गामश्वं सनुयामिति । कुवित्सोमस्यापामिति ॥


स्वर रहित पद पाठ

इति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति । कुवित् । सोमस्य । अपाम् । इति ॥