rigveda/1/97/7

द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय। अप॑ न॒: शोशु॑चद॒घम् ॥

द्विषः॑ । नः॒ । वि॒श्व॒तः॒ऽमु॒ख॒ । अति॑ । ना॒वाऽइ॑व । पा॒र॒य॒ । अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

ऋषिः - कुत्सः आङ्गिरसः

देवता - अग्निः

छन्दः - पिपीलिकामध्यानिचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय। अप॑ न॒: शोशु॑चद॒घम् ॥

स्वर सहित पद पाठ

द्विषः॑ । नः॒ । वि॒श्व॒तः॒ऽमु॒ख॒ । अति॑ । ना॒वाऽइ॑व । पा॒र॒य॒ । अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥


स्वर रहित मन्त्र

द्विषो नो विश्वतोमुखाति नावेव पारय। अप न: शोशुचदघम् ॥


स्वर रहित पद पाठ

द्विषः । नः । विश्वतःऽमुख । अति । नावाऽइव । पारय । अप । नः । शोशुचत् । अघम् ॥