rigveda/1/86/1

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः। स सु॑गो॒पात॑मो॒ जनः॑ ॥

मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ । सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥

ऋषिः - गोतमो राहूगणः

देवता - मरुतः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः। स सु॑गो॒पात॑मो॒ जनः॑ ॥

स्वर सहित पद पाठ

मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ । सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥


स्वर रहित मन्त्र

मरुतो यस्य हि क्षये पाथा दिवो विमहसः। स सुगोपातमो जनः ॥


स्वर रहित पद पाठ

मरुतः । यस्य । हि । क्षये । पाथ । दिवः । विऽमहसः । सः । सुऽगोपातमः । जनः ॥