rigveda/1/75/2

अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम्। वो॒चेम॒ ब्रह्म॑ सान॒सि ॥

अथ॑ । ते॒ । अ॒ङ्गि॒रः॒ऽत॒म॒ । अ॒ग्ने॒ । वे॒धः॒ऽत॒म॒ । प्रि॒यम् । वो॒चेम॑ । ब्रह्म॑ । सा॒न॒सि ॥

ऋषिः - गोतमो राहूगणः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम्। वो॒चेम॒ ब्रह्म॑ सान॒सि ॥

स्वर सहित पद पाठ

अथ॑ । ते॒ । अ॒ङ्गि॒रः॒ऽत॒म॒ । अ॒ग्ने॒ । वे॒धः॒ऽत॒म॒ । प्रि॒यम् । वो॒चेम॑ । ब्रह्म॑ । सा॒न॒सि ॥


स्वर रहित मन्त्र

अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम्। वोचेम ब्रह्म सानसि ॥


स्वर रहित पद पाठ

अथ । ते । अङ्गिरःऽतम । अग्ने । वेधःऽतम । प्रियम् । वोचेम । ब्रह्म । सानसि ॥