rigveda/1/66/9

तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥

तम् । वः॒ । च॒राथा॑ । व॒यम् । व॒स॒त्या अस्त॑म् । न । गावः॑ । नक्ष॑न्ते । इ॒द्धम् ॥

ऋषिः - पराशरः शाक्तः

देवता - अग्निः

छन्दः - द्विपदा विराट्

स्वरः - पञ्चमः

स्वर सहित मन्त्र

तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥

स्वर सहित पद पाठ

तम् । वः॒ । च॒राथा॑ । व॒यम् । व॒स॒त्या अस्त॑म् । न । गावः॑ । नक्ष॑न्ते । इ॒द्धम् ॥


स्वर रहित मन्त्र

तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥


स्वर रहित पद पाठ

तम् । वः । चराथा । वयम् । वसत्या अस्तम् । न । गावः । नक्षन्ते । इद्धम् ॥