rigveda/1/26/8

स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः। स्व॒ग्नयो॑ मनामहे॥

सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ । सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥

ऋषिः - शुनःशेप आजीगर्तिः

देवता - अग्निः

छन्दः - आर्च्युष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः। स्व॒ग्नयो॑ मनामहे॥

स्वर सहित पद पाठ

सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ । सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥


स्वर रहित मन्त्र

स्वग्नयो हि वार्यं देवासो दधिरे च नः। स्वग्नयो मनामहे॥


स्वर रहित पद पाठ

सुऽअग्नयः । हि । वार्यम् । देवासः । दधिरे । च । नः । सुऽअग्नयः । मनामहे ॥