rigveda/1/25/4

परा॒ हि मे॒ विम॑न्यवः॒ पत॑न्ति॒ वस्य॑इष्टये। वयो॒ न व॑स॒तीरुप॑॥

परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये । वयः॑ । न । व॒स॒तीः । उप॑ ॥

ऋषिः - शुनःशेप आजीगर्तिः

देवता - वरुणः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

परा॒ हि मे॒ विम॑न्यवः॒ पत॑न्ति॒ वस्य॑इष्टये। वयो॒ न व॑स॒तीरुप॑॥

स्वर सहित पद पाठ

परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये । वयः॑ । न । व॒स॒तीः । उप॑ ॥


स्वर रहित मन्त्र

परा हि मे विमन्यवः पतन्ति वस्यइष्टये। वयो न वसतीरुप॥


स्वर रहित पद पाठ

परा । हि । मे । विऽमन्यवः । पतन्ति । वस्यःऽइष्टये । वयः । न । वसतीः । उप ॥