rigveda/1/25/3

वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम्। गी॒र्भिर्व॑रुण सीमहि॥

वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् । गी॒भिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥

ऋषिः - शुनःशेप आजीगर्तिः

देवता - वरुणः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम्। गी॒र्भिर्व॑रुण सीमहि॥

स्वर सहित पद पाठ

वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् । गी॒भिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥


स्वर रहित मन्त्र

वि मृळीकाय ते मनो रथीरश्वं न संदितम्। गीर्भिर्वरुण सीमहि॥


स्वर रहित पद पाठ

वि । मृळीकाय । ते । मनः । रथीः । अश्वम् । न । सम्ऽदितम् । गीभिः । वरुण । सीमहि ॥