rigveda/1/22/8

सखा॑य॒ आ निषी॑दत सवि॒ता स्तोम्यो॒ नु नः॑। दाता॒ राधां॑सि शुम्भति॥

सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ । दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥

ऋषिः - मेधातिथिः काण्वः

देवता - सविता

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सखा॑य॒ आ निषी॑दत सवि॒ता स्तोम्यो॒ नु नः॑। दाता॒ राधां॑सि शुम्भति॥

स्वर सहित पद पाठ

सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ । दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥


स्वर रहित मन्त्र

सखाय आ निषीदत सविता स्तोम्यो नु नः। दाता राधांसि शुम्भति॥


स्वर रहित पद पाठ

सखायः । आ । नि । सीदत । सविता । स्तोम्यः । नु । नः । दाता । राधांसि । शुम्भति ॥