rigveda/1/21/5

ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम्। अप्र॑जाः सन्त्व॒त्रिणः॑॥

ता । म॒हान्ता॑ । सद॒स्पती॒ इति॑ । इन्द्रा॒ग्नी॒ इति॑ । रक्षः॑ । उ॒ब्ज॒त॒म् । अप्र॑जाः । स॒न्तु॒ । अ॒त्रिणः॑ ॥

ऋषिः - मेधातिथिः काण्वः

देवता - इन्द्राग्नी

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम्। अप्र॑जाः सन्त्व॒त्रिणः॑॥

स्वर सहित पद पाठ

ता । म॒हान्ता॑ । सद॒स्पती॒ इति॑ । इन्द्रा॒ग्नी॒ इति॑ । रक्षः॑ । उ॒ब्ज॒त॒म् । अप्र॑जाः । स॒न्तु॒ । अ॒त्रिणः॑ ॥


स्वर रहित मन्त्र

ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम्। अप्रजाः सन्त्वत्रिणः॥


स्वर रहित पद पाठ

ता । महान्ता । सदस्पती इति । इन्द्राग्नी इति । रक्षः । उब्जतम् । अप्रजाः । सन्तु । अत्रिणः ॥