rigveda/1/188/2

तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते। दध॑त्सह॒स्रिणी॒रिष॑: ॥

तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ । दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - आप्रियः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते। दध॑त्सह॒स्रिणी॒रिष॑: ॥

स्वर सहित पद पाठ

तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ । दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥


स्वर रहित मन्त्र

तनूनपादृतं यते मध्वा यज्ञः समज्यते। दधत्सहस्रिणीरिष: ॥


स्वर रहित पद पाठ

तनूऽनपात् । ऋतम् । यते । मध्वा । यज्ञः । सम् । अज्यते । दधत् । सहस्रिणीः । इषः ॥