rigveda/1/187/8

यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे। वाता॑पे॒ पीब॒ इद्भ॑व ॥

यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे । वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - ओषधयः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे। वाता॑पे॒ पीब॒ इद्भ॑व ॥

स्वर सहित पद पाठ

यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे । वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥


स्वर रहित मन्त्र

यदपामोषधीनां परिंशमारिशामहे। वातापे पीब इद्भव ॥


स्वर रहित पद पाठ

यत् । अपाम् । ओषधीनाम् । परिंशम् । आऽरिशामहे । वातापे । पीवः । इत् । भव ॥