rigveda/1/187/7

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम्। अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥

यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् । अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - ओषधयः

छन्दः - भुरिगुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम्। अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥

स्वर सहित पद पाठ

यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् । अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥


स्वर रहित मन्त्र

यददो पितो अजगन्विवस्व पर्वतानाम्। अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥


स्वर रहित पद पाठ

यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् । अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥