rigveda/1/17/2

गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः। ध॒र्तारा॑ चर्षणी॒नाम्॥

गन्ता॑राः । हि । स्थः । अव॑से । हव॑म् । विप्र॑स्य । माव॑तः । ध॒र्तारा॑ च॒र्ष॒णी॒नाम् ॥

ऋषिः - मेधातिथिः काण्वः

देवता - इन्द्रावरुणौ

छन्दः - यवमध्याविराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः। ध॒र्तारा॑ चर्षणी॒नाम्॥

स्वर सहित पद पाठ

गन्ता॑राः । हि । स्थः । अव॑से । हव॑म् । विप्र॑स्य । माव॑तः । ध॒र्तारा॑ च॒र्ष॒णी॒नाम् ॥


स्वर रहित मन्त्र

गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः। धर्तारा चर्षणीनाम्॥


स्वर रहित पद पाठ

गन्ताराः । हि । स्थः । अवसे । हवम् । विप्रस्य । मावतः । धर्तारा चर्षणीनाम् ॥