rigveda/1/15/2

मरु॑तः॒ पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन। यू॒यं हि ष्ठा सु॑दानवः॥

मरु॑तः । पिब॑त । ऋ॒तुना॑ । पो॒त्रात् । य॒ज्ञम् । पू॒नी॒त॒न॒ । यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ ॥

ऋषिः - मेधातिथिः काण्वः

देवता - मरूतः

छन्दः - भुरिग्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

मरु॑तः॒ पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन। यू॒यं हि ष्ठा सु॑दानवः॥

स्वर सहित पद पाठ

मरु॑तः । पिब॑त । ऋ॒तुना॑ । पो॒त्रात् । य॒ज्ञम् । पू॒नी॒त॒न॒ । यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ ॥


स्वर रहित मन्त्र

मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन। यूयं हि ष्ठा सुदानवः॥


स्वर रहित पद पाठ

मरुतः । पिबत । ऋतुना । पोत्रात् । यज्ञम् । पूनीतन । यूयम् । हि । स्थ । सुऽदानवः ॥