rigveda/1/142/9

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती। इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दन्तु य॒ज्ञिया॑: ॥

शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती । इळा॑ । सर॑स्वती । म॒ही ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - सरस्वतीळाभारत्यः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती। इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दन्तु य॒ज्ञिया॑: ॥

स्वर सहित पद पाठ

शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती । इळा॑ । सर॑स्वती । म॒ही ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥


स्वर रहित मन्त्र

शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती। इळा सरस्वती मही बर्हिः सीदन्तु यज्ञिया: ॥


स्वर रहित पद पाठ

शुचिः । देवेषु । अर्पिता । होत्रा । मरुत्ऽसु । भारती । इळा । सरस्वती । मही बर्हिः । सीदन्तु । यज्ञियाः ॥