rigveda/1/14/8

ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑। मधो॑रग्ने॒ वष॑ट्कृति॥

ये । यज॑त्राः । ये । ईड्याः॑ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया॑ । मधोः॑ । अ॒ग्ने॒ । वष॑ट्ऽकृति ॥

ऋषिः - मेधातिथिः काण्वः

देवता - विश्वेदेवा:

छन्दः - पिपीलिकामध्यानिचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑। मधो॑रग्ने॒ वष॑ट्कृति॥

स्वर सहित पद पाठ

ये । यज॑त्राः । ये । ईड्याः॑ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया॑ । मधोः॑ । अ॒ग्ने॒ । वष॑ट्ऽकृति ॥


स्वर रहित मन्त्र

ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया। मधोरग्ने वषट्कृति॥


स्वर रहित पद पाठ

ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया । मधोः । अग्ने । वषट्ऽकृति ॥