rigveda/1/133/3

अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम्। वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥

अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् । वै॒ल॒ऽस्था॒न॒के । अ॒र्भ॒के । म॒हाऽवै॑लस्थे । अ॒र्भ॒के ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम्। वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥

स्वर सहित पद पाठ

अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् । वै॒ल॒ऽस्था॒न॒के । अ॒र्भ॒के । म॒हाऽवै॑लस्थे । अ॒र्भ॒के ॥


स्वर रहित मन्त्र

अवासां मघवञ्जहि शर्धो यातुमतीनाम्। वैलस्थानके अर्मके महावैलस्थे अर्मके ॥


स्वर रहित पद पाठ

अव । आसाम् । मघऽवन् । जहि । शर्धः । यातुऽमतीनाम् । वैलऽस्थानके । अर्भके । महाऽवैलस्थे । अर्भके ॥