rigveda/1/13/4

अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह। असि॒ होता॒ मनु॑र्हितः॥

अग्ने॑ । सु॒खऽत॑मे । रथे॑ । दे॒वान् । इ॒ळि॒तः । आ । व॒ह॒ । असि॑ । होता॑ । मनुः॑ऽहितः ॥

ऋषिः - मेधातिथिः काण्वः

देवता - इळ:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह। असि॒ होता॒ मनु॑र्हितः॥

स्वर सहित पद पाठ

अग्ने॑ । सु॒खऽत॑मे । रथे॑ । दे॒वान् । इ॒ळि॒तः । आ । व॒ह॒ । असि॑ । होता॑ । मनुः॑ऽहितः ॥


स्वर रहित मन्त्र

अग्ने सुखतमे रथे देवाँ ईळित आ वह। असि होता मनुर्हितः॥


स्वर रहित पद पाठ

अग्ने । सुखऽतमे । रथे । देवान् । इळितः । आ । वह । असि । होता । मनुःऽहितः ॥