atharvaveda/9/7/8

इ॑न्द्रा॒णी भ॒सद्वा॒युः पुच्छं॒ पव॑मानो॒ बालाः॑ ॥

इ॒न्द्रा॒णी । भ॒सत् । वा॒यु: । पुच्छ॑म् । पव॑मान: । बाला॑: ॥१२.८॥

ऋषिः - ब्रह्मा

देवता - गौः

छन्दः - आसुरी गायत्री

स्वरः - गौ सूक्त

स्वर सहित मन्त्र

इ॑न्द्रा॒णी भ॒सद्वा॒युः पुच्छं॒ पव॑मानो॒ बालाः॑ ॥

स्वर सहित पद पाठ

इ॒न्द्रा॒णी । भ॒सत् । वा॒यु: । पुच्छ॑म् । पव॑मान: । बाला॑: ॥१२.८॥


स्वर रहित मन्त्र

इन्द्राणी भसद्वायुः पुच्छं पवमानो बालाः ॥


स्वर रहित पद पाठ

इन्द्राणी । भसत् । वायु: । पुच्छम् । पवमान: । बाला: ॥१२.८॥