atharvaveda/9/7/21

प्र॒त्यङ्तिष्ठ॑न्धा॒तोद॒ङ्तिष्ठ॑न्त्सवि॒ता ॥

प्र॒त्यङ् । तिष्ठ॑न् । धा॒ता । उद॑ङ् । तिष्ठ॑न् । स॒वि॒ता ॥१२.२१॥

ऋषिः - ब्रह्मा

देवता - गौः

छन्दः - आसुर्यनुष्टुप्

स्वरः - गौ सूक्त

स्वर सहित मन्त्र

प्र॒त्यङ्तिष्ठ॑न्धा॒तोद॒ङ्तिष्ठ॑न्त्सवि॒ता ॥

स्वर सहित पद पाठ

प्र॒त्यङ् । तिष्ठ॑न् । धा॒ता । उद॑ङ् । तिष्ठ॑न् । स॒वि॒ता ॥१२.२१॥


स्वर रहित मन्त्र

प्रत्यङ्तिष्ठन्धातोदङ्तिष्ठन्त्सविता ॥


स्वर रहित पद पाठ

प्रत्यङ् । तिष्ठन् । धाता । उदङ् । तिष्ठन् । सविता ॥१२.२१॥