ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - आसुरी गायत्री

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

यत्क्ष॒त्तारं॒ ह्वय॒त्या श्रा॑वयत्ये॒व तत् ॥

स्वर सहित पद पाठ

यत् । क्ष॒त्तार॑म् । ह्वय॑ति । आ । श्रा॒व॒य॒ति॒ । ए॒व । तत् ॥११.१॥


स्वर रहित मन्त्र

यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत् ॥


स्वर रहित पद पाठ

यत् । क्षत्तारम् । ह्वयति । आ । श्रावयति । एव । तत् ॥११.१॥