ऋषिः - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्नी भुरिग्बृहती
स्वरः - अतिथि सत्कार
वि॒ऽद्योत॑मान: । प्रति॑ । ह॒र॒ति॒ । वर्ष॑न् । उत् । गा॒य॒ति॒ । उ॒त्ऽगृ॒ह्णन् । नि॒ऽधन॑म् । नि॒ऽधन॑म् । भूत्या॑: । प्र॒ऽजाया॑: । प॒शू॒नाम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.७॥
विऽद्योतमान: । प्रति । हरति । वर्षन् । उत् । गायति । उत्ऽगृह्णन् । निऽधनम् । निऽधनम् । भूत्या: । प्रऽजाया: । पशूनाम् । भवति । य: । एवम् । वेद ॥१०.७॥