ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्न्यनुष्टुप्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

तस्मा॑ उ॒द्यन्त्सूर्यो॒ हिङ्कृ॑णोति संग॒वः प्र स्तौ॑ति।

स्वर सहित पद पाठ

तस्मै॑ । उ॒त्ऽयन् । सूर्य॑: । हिङ् । कृ॒णो॒ति॒ । स॒म्ऽग॒व: । प्र । स्तौ॒ति॒ ॥१०.४॥


स्वर रहित मन्त्र

तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति।


स्वर रहित पद पाठ

तस्मै । उत्ऽयन् । सूर्य: । हिङ् । कृणोति । सम्ऽगव: । प्र । स्तौति ॥१०.४॥