ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्नी भुरिग्बृहती

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

नि॒ऽधन॑म् । भूत्या॑: । प्र॒ऽजाया॑: । प॒शू॒नाम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.३॥


स्वर रहित मन्त्र

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥


स्वर रहित पद पाठ

निऽधनम् । भूत्या: । प्रऽजाया: । पशूनाम् । भवति । य: । एवम् । वेद ॥१०.३॥