ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - पुरउष्णिक्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

बृह॒स्पति॑रू॒र्जयोद्गा॑यति॒ त्वष्टा॒ पुष्ट्या॒ प्रति॑ हरति॒ विश्वे॑ दे॒वा नि॒धन॑म् ॥

स्वर सहित पद पाठ

बृह॒स्पति॑: । ऊ॒र्जया॑ । उत् । गा॒य॒ति॒ । त्वष्टा॑ । पुष्ट्या॑ । प्रति॑ । ह॒र॒ति॒ । विश्वे॑ । दे॒वा: । नि॒ऽधन॑म् ॥१०.२॥


स्वर रहित मन्त्र

बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥


स्वर रहित पद पाठ

बृहस्पति: । ऊर्जया । उत् । गायति । त्वष्टा । पुष्ट्या । प्रति । हरति । विश्वे । देवा: । निऽधनम् ॥१०.२॥