ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्न्युष्णिक्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

तस्मा॑ उ॒षा हिङ्कृ॑णोति सवि॒ता प्र स्तौ॑ति।

स्वर सहित पद पाठ

तस्मै॑ । उ॒षा: । हिङ् । कृ॒णो॒ति॒ । स॒वि॒ता । प्र । स्तौ॒ति॒ ॥१०.१॥


स्वर रहित मन्त्र

तस्मा उषा हिङ्कृणोति सविता प्र स्तौति।


स्वर रहित पद पाठ

तस्मै । उषा: । हिङ् । कृणोति । सविता । प्र । स्तौति ॥१०.१॥