ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

स य ए॒वं वि॒द्वान्मां॒समु॑प॒सिच्यो॑प॒हर॑ति।

स्वर सहित पद पाठ

स: । य: । ए॒वम् । वि॒द्वान् । मां॒सम् । उ॒प॒ऽसिच्य॑ । उ॒प॒ऽहर॑ति ॥९.७॥


स्वर रहित मन्त्र

स य एवं विद्वान्मांसमुपसिच्योपहरति।


स्वर रहित पद पाठ

स: । य: । एवम् । विद्वान् । मांसम् । उपऽसिच्य । उपऽहरति ॥९.७॥