ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

स य ए॒वं वि॒द्वान्त्स॒र्पिरु॑प॒सिच्यो॑प॒हर॑ति।

स्वर सहित पद पाठ

स: । य: । ए॒वम् । वि॒द्वान् । स॒र्पि: । उ॒प॒ऽसिच्य॑ । उ॒प॒ऽहर॑ति ॥९.३॥


स्वर रहित मन्त्र

स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति।


स्वर रहित पद पाठ

स: । य: । एवम् । विद्वान् । सर्पि: । उपऽसिच्य । उपऽहरति ॥९.३॥