ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

स य ए॒वं वि॒द्वान्क्षी॒रमु॑प॒सिच्यो॑प॒हर॑ति।

स्वर सहित पद पाठ

स: । य: । ए॒वम् । वि॒द्वान् । क्षी॒रम् । उ॒प॒ऽसिच्य॑ । उ॒प॒ऽहर॑ति ॥९.१॥


स्वर रहित मन्त्र

स य एवं विद्वान्क्षीरमुपसिच्योपहरति।


स्वर रहित पद पाठ

स: । य: । एवम् । विद्वान् । क्षीरम् । उपऽसिच्य । उपऽहरति ॥९.१॥