ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्नी बृहती

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

ए॒ष वा अति॑थि॒र्यच्छ्रोत्रि॑य॒स्तस्मा॒त्पूर्वो॒ नाश्नी॑यात् ॥

स्वर सहित पद पाठ

ए॒ष: । वै । अति॑थि: । यत् । श्रोत्रि॑य: । तस्मा॑त् । पूर्व॑: । न । अ॒श्नी॒या॒त् ॥८.७॥


स्वर रहित मन्त्र

एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात् ॥


स्वर रहित पद पाठ

एष: । वै । अतिथि: । यत् । श्रोत्रिय: । तस्मात् । पूर्व: । न । अश्नीयात् ॥८.७॥