ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - त्रिपदा पिपीलिकमध्या गायत्री

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

प्र॒जां च॒ वा ए॒ष प॒शूंश्च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ॥

स्वर सहित पद पाठ

प्र॒ऽजाम् । च॒ । वै । ए॒ष: । प॒शून् । च॒ । गृ॒हाणा॑म् । अ॒श्ना॒ति॒ । य: । पूर्व॑: । अति॑थे: । अ॒श्नाति॑ ॥८.४॥


स्वर रहित मन्त्र

प्रजां च वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥


स्वर रहित पद पाठ

प्रऽजाम् । च । वै । एष: । पशून् । च । गृहाणाम् । अश्नाति । य: । पूर्व: । अतिथे: । अश्नाति ॥८.४॥