ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - त्रिपदा पिपीलिकमध्या गायत्री

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

पय॑श्च॒ वा ए॒ष रसं॑ च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ॥

स्वर सहित पद पाठ

पय॑: । च॒ । वै । ए॒ष: । रस॑म् । च॒ ।गृ॒हाणा॑म् । अ॒श्ना॒ति॒ । य: । पूर्व॑: । अति॑थे: । अ॒श्नाति॑ ॥८.२॥


स्वर रहित मन्त्र

पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥


स्वर रहित पद पाठ

पय: । च । वै । एष: । रसम् । च ।गृहाणाम् । अश्नाति । य: । पूर्व: । अतिथे: । अश्नाति ॥८.२॥