ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - आसुरी गायत्री

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

सर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ ॥

स्वर सहित पद पाठ

सर्व॑: । वै । ए॒ष: । ज॒ग्धऽपा॑प्मा । यस्य॑ । अन्न॑म् । अ॒श्नन्ति॑ ॥७.८॥


स्वर रहित मन्त्र

सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥


स्वर रहित पद पाठ

सर्व: । वै । एष: । जग्धऽपाप्मा । यस्य । अन्नम् । अश्नन्ति ॥७.८॥