ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्नी बृहती

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ ॥

स्वर सहित पद पाठ

स्रु॒चा । हस्ते॑न । प्रा॒णे । यूपे॑ । स्रु॒क्ऽका॒रेण॑ । व॒ष॒ट्ऽका॒रेण॑ ॥७.५॥


स्वर रहित मन्त्र

स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥


स्वर रहित पद पाठ

स्रुचा । हस्तेन । प्राणे । यूपे । स्रुक्ऽकारेण । वषट्ऽकारेण ॥७.५॥