ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्न्युष्णिक्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मञ्जु॑होति ॥

स्वर सहित पद पाठ

तेषा॑म् । आऽस॑न्नानाम् । अति॑थि: । आ॒त्मन् । जु॒हो॒ति॒ ॥७.४॥


स्वर रहित मन्त्र

तेषामासन्नानामतिथिरात्मञ्जुहोति ॥


स्वर रहित पद पाठ

तेषाम् । आऽसन्नानाम् । अतिथि: । आत्मन् । जुहोति ॥७.४॥