ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - त्रिपदार्ची पङ्क्तिः

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

योऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न्पच॑न्ति॒ स द॑क्षिणा॒ग्निः ॥

स्वर सहित पद पाठ

य: । अति॑थीनाम् । स: । आ॒ऽह॒व॒नीय॑: । य: । वेश्म॑नि । स: । गार्ह॑ऽपत्य: । यस्मि॑न् । पच॑न्ति । स: । द॒क्षि॒ण॒ऽअ॒ग्नि: ॥७.१३॥


स्वर रहित मन्त्र

योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन्पचन्ति स दक्षिणाग्निः ॥


स्वर रहित पद पाठ

य: । अतिथीनाम् । स: । आऽहवनीय: । य: । वेश्मनि । स: । गार्हऽपत्य: । यस्मिन् । पचन्ति । स: । दक्षिणऽअग्नि: ॥७.१३॥