ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्नी त्रिष्टुप्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

प्र॒जाप॑ते॒र्वा ए॒ष वि॑क्र॒मान॑नु॒विक्र॑मते॒ य उ॑प॒हर॑ति ॥

स्वर सहित पद पाठ

प्र॒जाऽप॑ते: । वै । ए॒ष: । वि॒ऽक्र॒मान् । अ॒नु॒ऽविक्र॑मते । य: । उ॒प॒ऽहर॑ति ॥७.१२॥


स्वर रहित मन्त्र

प्रजापतेर्वा एष विक्रमाननुविक्रमते य उपहरति ॥


स्वर रहित पद पाठ

प्रजाऽपते: । वै । एष: । विऽक्रमान् । अनुऽविक्रमते । य: । उपऽहरति ॥७.१२॥