ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - विराट्पुरस्ताद्बृहती

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

यजमानब्राह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याणि॒ प्रेक्ष॑त इ॒दं भूया३ इ॒दा३मिति॑ ॥

स्वर सहित पद पाठ

य॒ज॒मा॒न॒ऽब्रा॒ह्म॒णम् । वै । ए॒तत् । अति॑थिऽपति: । कु॒रु॒ते॒ । यत् । आ॒ऽहा॒र्या᳡णि । प्र॒ऽईक्ष॑ते । इ॒दम् । भू॒या॒३: । इ॒दा३म् । इति॑ ॥७.१॥


स्वर रहित मन्त्र

यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३मिति ॥


स्वर रहित पद पाठ

यजमानऽब्राह्मणम् । वै । एतत् । अतिथिऽपति: । कुरुते । यत् । आऽहार्या᳡णि । प्रऽईक्षते । इदम् । भूया३: । इदा३म् । इति ॥७.१॥