atharvaveda/9/6/13

यद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ॥

यत् । अ॒श॒न॒ऽकृत॑म् । ह्वय॑न्ति । ह॒वि॒:ऽकृत॑म् । ए॒व । तत् । ह्व॒य॒न्ति॒ ॥६.१३॥

ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्नी निचृत्पङ्क्तिः

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

यद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ॥

स्वर सहित पद पाठ

यत् । अ॒श॒न॒ऽकृत॑म् । ह्वय॑न्ति । ह॒वि॒:ऽकृत॑म् । ए॒व । तत् । ह्व॒य॒न्ति॒ ॥६.१३॥


स्वर रहित मन्त्र

यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥


स्वर रहित पद पाठ

यत् । अशनऽकृतम् । ह्वयन्ति । हवि:ऽकृतम् । एव । तत् । ह्वयन्ति ॥६.१३॥