atharvaveda/9/6/11

यदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत् ॥

यत् । आ॒ञ्ज॒न॒ऽअ॒भ्य॒ञ्ज॒नम् । आ॒ऽहर॑न्ति । आज्य॑म् । ए॒व । तत् ॥६.११॥

ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - साम्न्यनुष्टुप्

स्वरः - अतिथि सत्कार

स्वर सहित मन्त्र

यदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत् ॥

स्वर सहित पद पाठ

यत् । आ॒ञ्ज॒न॒ऽअ॒भ्य॒ञ्ज॒नम् । आ॒ऽहर॑न्ति । आज्य॑म् । ए॒व । तत् ॥६.११॥


स्वर रहित मन्त्र

यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत् ॥


स्वर रहित पद पाठ

यत् । आञ्जनऽअभ्यञ्जनम् । आऽहरन्ति । आज्यम् । एव । तत् ॥६.११॥