atharvaveda/9/5/38

तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥

ता: । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑: । आज्य॑म् । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ ॥५.३८॥

ऋषिः - भृगुः

देवता - अजः पञ्चौदनः

छन्दः - एकावसाना द्विपदा साम्नी त्रिष्टुप्

स्वरः - अज सूक्त

स्वर सहित मन्त्र

तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥

स्वर सहित पद पाठ

ता: । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑: । आज्य॑म् । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ ॥५.३८॥


स्वर रहित मन्त्र

तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥


स्वर रहित पद पाठ

ता: । ते । रक्षन्तु । तव । तुभ्यम् । एतम् । ताभ्य: । आज्यम् । हवि: । इदम् । जुहोमि ॥५.३८॥