atharvaveda/9/5/30

आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्। जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥

आ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् । पि॒ता॒म॒हम् । जा॒याम् । जनि॑त्रीम् । मा॒तर॑म् । ये । प्रि॒या: । तान् । उप॑ । ह्व॒ये॒ ॥५.३०॥

ऋषिः - भृगुः

देवता - अजः पञ्चौदनः

छन्दः - ककुम्मत्यनुष्टुप्

स्वरः - अज सूक्त

स्वर सहित मन्त्र

आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्। जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥

स्वर सहित पद पाठ

आ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् । पि॒ता॒म॒हम् । जा॒याम् । जनि॑त्रीम् । मा॒तर॑म् । ये । प्रि॒या: । तान् । उप॑ । ह्व॒ये॒ ॥५.३०॥


स्वर रहित मन्त्र

आत्मानं पितरं पुत्रं पौत्रं पितामहम्। जायां जनित्रीं मातरं ये प्रियास्तानुप ह्वये ॥


स्वर रहित पद पाठ

आत्मानम् । पितरम् । पुत्रम् । पौत्रम् । पितामहम् । जायाम् । जनित्रीम् । मातरम् । ये । प्रिया: । तान् । उप । ह्वये ॥५.३०॥