atharvaveda/9/5/16

अ॒जो॒स्यज॑ स्व॒र्गोसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्। तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ॥

अ॒ज: । अ॒सि॒ । अज॑ । स्व॒:ऽग: । अ॒सि॒ । त्वया॑ । लो॒कम् । अङ्गि॑रस: । प्र । अ॒जा॒न॒न् । तम् । लो॒कम् । पुण्य॑म् । प्र । ज्ञे॒ष॒म् ॥५.१६॥

ऋषिः - भृगुः

देवता - अजः पञ्चौदनः

छन्दः - त्रिपदानुष्टुप्

स्वरः - अज सूक्त

स्वर सहित मन्त्र

अ॒जो॒स्यज॑ स्व॒र्गोसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्। तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ॥

स्वर सहित पद पाठ

अ॒ज: । अ॒सि॒ । अज॑ । स्व॒:ऽग: । अ॒सि॒ । त्वया॑ । लो॒कम् । अङ्गि॑रस: । प्र । अ॒जा॒न॒न् । तम् । लो॒कम् । पुण्य॑म् । प्र । ज्ञे॒ष॒म् ॥५.१६॥


स्वर रहित मन्त्र

अजोस्यज स्वर्गोसि त्वया लोकमङ्गिरसः प्राजानन्। तं लोकं पुण्यं प्र ज्ञेषम् ॥


स्वर रहित पद पाठ

अज: । असि । अज । स्व:ऽग: । असि । त्वया । लोकम् । अङ्गिरस: । प्र । अजानन् । तम् । लोकम् । पुण्यम् । प्र । ज्ञेषम् ॥५.१६॥